Declension table of ?kallyamāna

Deva

NeuterSingularDualPlural
Nominativekallyamānam kallyamāne kallyamānāni
Vocativekallyamāna kallyamāne kallyamānāni
Accusativekallyamānam kallyamāne kallyamānāni
Instrumentalkallyamānena kallyamānābhyām kallyamānaiḥ
Dativekallyamānāya kallyamānābhyām kallyamānebhyaḥ
Ablativekallyamānāt kallyamānābhyām kallyamānebhyaḥ
Genitivekallyamānasya kallyamānayoḥ kallyamānānām
Locativekallyamāne kallyamānayoḥ kallyamāneṣu

Compound kallyamāna -

Adverb -kallyamānam -kallyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria