Declension table of ?kallitavatī

Deva

FeminineSingularDualPlural
Nominativekallitavatī kallitavatyau kallitavatyaḥ
Vocativekallitavati kallitavatyau kallitavatyaḥ
Accusativekallitavatīm kallitavatyau kallitavatīḥ
Instrumentalkallitavatyā kallitavatībhyām kallitavatībhiḥ
Dativekallitavatyai kallitavatībhyām kallitavatībhyaḥ
Ablativekallitavatyāḥ kallitavatībhyām kallitavatībhyaḥ
Genitivekallitavatyāḥ kallitavatyoḥ kallitavatīnām
Locativekallitavatyām kallitavatyoḥ kallitavatīṣu

Compound kallitavati - kallitavatī -

Adverb -kallitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria