Declension table of ?kallitavat

Deva

NeuterSingularDualPlural
Nominativekallitavat kallitavantī kallitavatī kallitavanti
Vocativekallitavat kallitavantī kallitavatī kallitavanti
Accusativekallitavat kallitavantī kallitavatī kallitavanti
Instrumentalkallitavatā kallitavadbhyām kallitavadbhiḥ
Dativekallitavate kallitavadbhyām kallitavadbhyaḥ
Ablativekallitavataḥ kallitavadbhyām kallitavadbhyaḥ
Genitivekallitavataḥ kallitavatoḥ kallitavatām
Locativekallitavati kallitavatoḥ kallitavatsu

Adverb -kallitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria