Declension table of ?kallitavat

Deva

MasculineSingularDualPlural
Nominativekallitavān kallitavantau kallitavantaḥ
Vocativekallitavan kallitavantau kallitavantaḥ
Accusativekallitavantam kallitavantau kallitavataḥ
Instrumentalkallitavatā kallitavadbhyām kallitavadbhiḥ
Dativekallitavate kallitavadbhyām kallitavadbhyaḥ
Ablativekallitavataḥ kallitavadbhyām kallitavadbhyaḥ
Genitivekallitavataḥ kallitavatoḥ kallitavatām
Locativekallitavati kallitavatoḥ kallitavatsu

Compound kallitavat -

Adverb -kallitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria