Declension table of ?kalliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekalliṣyamāṇā kalliṣyamāṇe kalliṣyamāṇāḥ
Vocativekalliṣyamāṇe kalliṣyamāṇe kalliṣyamāṇāḥ
Accusativekalliṣyamāṇām kalliṣyamāṇe kalliṣyamāṇāḥ
Instrumentalkalliṣyamāṇayā kalliṣyamāṇābhyām kalliṣyamāṇābhiḥ
Dativekalliṣyamāṇāyai kalliṣyamāṇābhyām kalliṣyamāṇābhyaḥ
Ablativekalliṣyamāṇāyāḥ kalliṣyamāṇābhyām kalliṣyamāṇābhyaḥ
Genitivekalliṣyamāṇāyāḥ kalliṣyamāṇayoḥ kalliṣyamāṇānām
Locativekalliṣyamāṇāyām kalliṣyamāṇayoḥ kalliṣyamāṇāsu

Adverb -kalliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria