सुबन्तावली ?कलमोत्तम

Roma

पुमान्एकद्विबहु
प्रथमाकलमोत्तमः कलमोत्तमौ कलमोत्तमाः
सम्बोधनम्कलमोत्तम कलमोत्तमौ कलमोत्तमाः
द्वितीयाकलमोत्तमम् कलमोत्तमौ कलमोत्तमान्
तृतीयाकलमोत्तमेन कलमोत्तमाभ्याम् कलमोत्तमैः कलमोत्तमेभिः
चतुर्थीकलमोत्तमाय कलमोत्तमाभ्याम् कलमोत्तमेभ्यः
पञ्चमीकलमोत्तमात् कलमोत्तमाभ्याम् कलमोत्तमेभ्यः
षष्ठीकलमोत्तमस्य कलमोत्तमयोः कलमोत्तमानाम्
सप्तमीकलमोत्तमे कलमोत्तमयोः कलमोत्तमेषु

समास कलमोत्तम

अव्यय ॰कलमोत्तमम् ॰कलमोत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria