सुबन्तावली ?कललज

Roma

पुमान्एकद्विबहु
प्रथमाकललजः कललजौ कललजाः
सम्बोधनम्कललज कललजौ कललजाः
द्वितीयाकललजम् कललजौ कललजान्
तृतीयाकललजेन कललजाभ्याम् कललजैः कललजेभिः
चतुर्थीकललजाय कललजाभ्याम् कललजेभ्यः
पञ्चमीकललजात् कललजाभ्याम् कललजेभ्यः
षष्ठीकललजस्य कललजयोः कललजानाम्
सप्तमीकललजे कललजयोः कललजेषु

समास कललज

अव्यय ॰कललजम् ॰कललजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria