Declension table of ?kalaṅkitavat

Deva

NeuterSingularDualPlural
Nominativekalaṅkitavat kalaṅkitavantī kalaṅkitavatī kalaṅkitavanti
Vocativekalaṅkitavat kalaṅkitavantī kalaṅkitavatī kalaṅkitavanti
Accusativekalaṅkitavat kalaṅkitavantī kalaṅkitavatī kalaṅkitavanti
Instrumentalkalaṅkitavatā kalaṅkitavadbhyām kalaṅkitavadbhiḥ
Dativekalaṅkitavate kalaṅkitavadbhyām kalaṅkitavadbhyaḥ
Ablativekalaṅkitavataḥ kalaṅkitavadbhyām kalaṅkitavadbhyaḥ
Genitivekalaṅkitavataḥ kalaṅkitavatoḥ kalaṅkitavatām
Locativekalaṅkitavati kalaṅkitavatoḥ kalaṅkitavatsu

Adverb -kalaṅkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria