Declension table of ?kalaṅkayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekalaṅkayiṣyamāṇam kalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇāni
Vocativekalaṅkayiṣyamāṇa kalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇāni
Accusativekalaṅkayiṣyamāṇam kalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇāni
Instrumentalkalaṅkayiṣyamāṇena kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇaiḥ
Dativekalaṅkayiṣyamāṇāya kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇebhyaḥ
Ablativekalaṅkayiṣyamāṇāt kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇebhyaḥ
Genitivekalaṅkayiṣyamāṇasya kalaṅkayiṣyamāṇayoḥ kalaṅkayiṣyamāṇānām
Locativekalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇayoḥ kalaṅkayiṣyamāṇeṣu

Compound kalaṅkayiṣyamāṇa -

Adverb -kalaṅkayiṣyamāṇam -kalaṅkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria