सुबन्तावली ?कलधौतमयी

Roma

स्त्रीएकद्विबहु
प्रथमाकलधौतमयी कलधौतमय्यौ कलधौतमय्यः
सम्बोधनम्कलधौतमयि कलधौतमय्यौ कलधौतमय्यः
द्वितीयाकलधौतमयीम् कलधौतमय्यौ कलधौतमयीः
तृतीयाकलधौतमय्या कलधौतमयीभ्याम् कलधौतमयीभिः
चतुर्थीकलधौतमय्यै कलधौतमयीभ्याम् कलधौतमयीभ्यः
पञ्चमीकलधौतमय्याः कलधौतमयीभ्याम् कलधौतमयीभ्यः
षष्ठीकलधौतमय्याः कलधौतमय्योः कलधौतमयीनाम्
सप्तमीकलधौतमय्याम् कलधौतमय्योः कलधौतमयीषु

समास कलधौतमयि कलधौतमयी

अव्यय ॰कलधौतमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria