सुबन्तावली ?कलभव

Roma

पुमान्एकद्विबहु
प्रथमाकलभवः कलभवौ कलभवाः
सम्बोधनम्कलभव कलभवौ कलभवाः
द्वितीयाकलभवम् कलभवौ कलभवान्
तृतीयाकलभवेन कलभवाभ्याम् कलभवैः कलभवेभिः
चतुर्थीकलभवाय कलभवाभ्याम् कलभवेभ्यः
पञ्चमीकलभवात् कलभवाभ्याम् कलभवेभ्यः
षष्ठीकलभवस्य कलभवयोः कलभवानाम्
सप्तमीकलभवे कलभवयोः कलभवेषु

समास कलभव

अव्यय ॰कलभवम् ॰कलभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria