Declension table of ?kakiṣyat

Deva

MasculineSingularDualPlural
Nominativekakiṣyan kakiṣyantau kakiṣyantaḥ
Vocativekakiṣyan kakiṣyantau kakiṣyantaḥ
Accusativekakiṣyantam kakiṣyantau kakiṣyataḥ
Instrumentalkakiṣyatā kakiṣyadbhyām kakiṣyadbhiḥ
Dativekakiṣyate kakiṣyadbhyām kakiṣyadbhyaḥ
Ablativekakiṣyataḥ kakiṣyadbhyām kakiṣyadbhyaḥ
Genitivekakiṣyataḥ kakiṣyatoḥ kakiṣyatām
Locativekakiṣyati kakiṣyatoḥ kakiṣyatsu

Compound kakiṣyat -

Adverb -kakiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria