Declension table of ?kakhyamāna

Deva

NeuterSingularDualPlural
Nominativekakhyamānam kakhyamāne kakhyamānāni
Vocativekakhyamāna kakhyamāne kakhyamānāni
Accusativekakhyamānam kakhyamāne kakhyamānāni
Instrumentalkakhyamānena kakhyamānābhyām kakhyamānaiḥ
Dativekakhyamānāya kakhyamānābhyām kakhyamānebhyaḥ
Ablativekakhyamānāt kakhyamānābhyām kakhyamānebhyaḥ
Genitivekakhyamānasya kakhyamānayoḥ kakhyamānānām
Locativekakhyamāne kakhyamānayoḥ kakhyamāneṣu

Compound kakhyamāna -

Adverb -kakhyamānam -kakhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria