Declension table of ?kakhyamāna

Deva

MasculineSingularDualPlural
Nominativekakhyamānaḥ kakhyamānau kakhyamānāḥ
Vocativekakhyamāna kakhyamānau kakhyamānāḥ
Accusativekakhyamānam kakhyamānau kakhyamānān
Instrumentalkakhyamānena kakhyamānābhyām kakhyamānaiḥ kakhyamānebhiḥ
Dativekakhyamānāya kakhyamānābhyām kakhyamānebhyaḥ
Ablativekakhyamānāt kakhyamānābhyām kakhyamānebhyaḥ
Genitivekakhyamānasya kakhyamānayoḥ kakhyamānānām
Locativekakhyamāne kakhyamānayoḥ kakhyamāneṣu

Compound kakhyamāna -

Adverb -kakhyamānam -kakhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria