Declension table of ?kakhtavatī

Deva

FeminineSingularDualPlural
Nominativekakhtavatī kakhtavatyau kakhtavatyaḥ
Vocativekakhtavati kakhtavatyau kakhtavatyaḥ
Accusativekakhtavatīm kakhtavatyau kakhtavatīḥ
Instrumentalkakhtavatyā kakhtavatībhyām kakhtavatībhiḥ
Dativekakhtavatyai kakhtavatībhyām kakhtavatībhyaḥ
Ablativekakhtavatyāḥ kakhtavatībhyām kakhtavatībhyaḥ
Genitivekakhtavatyāḥ kakhtavatyoḥ kakhtavatīnām
Locativekakhtavatyām kakhtavatyoḥ kakhtavatīṣu

Compound kakhtavati - kakhtavatī -

Adverb -kakhtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria