Declension table of ?kakhtavat

Deva

MasculineSingularDualPlural
Nominativekakhtavān kakhtavantau kakhtavantaḥ
Vocativekakhtavan kakhtavantau kakhtavantaḥ
Accusativekakhtavantam kakhtavantau kakhtavataḥ
Instrumentalkakhtavatā kakhtavadbhyām kakhtavadbhiḥ
Dativekakhtavate kakhtavadbhyām kakhtavadbhyaḥ
Ablativekakhtavataḥ kakhtavadbhyām kakhtavadbhyaḥ
Genitivekakhtavataḥ kakhtavatoḥ kakhtavatām
Locativekakhtavati kakhtavatoḥ kakhtavatsu

Compound kakhtavat -

Adverb -kakhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria