Declension table of ?kakhta

Deva

NeuterSingularDualPlural
Nominativekakhtam kakhte kakhtāni
Vocativekakhta kakhte kakhtāni
Accusativekakhtam kakhte kakhtāni
Instrumentalkakhtena kakhtābhyām kakhtaiḥ
Dativekakhtāya kakhtābhyām kakhtebhyaḥ
Ablativekakhtāt kakhtābhyām kakhtebhyaḥ
Genitivekakhtasya kakhtayoḥ kakhtānām
Locativekakhte kakhtayoḥ kakhteṣu

Compound kakhta -

Adverb -kakhtam -kakhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria