Declension table of ?kakhta

Deva

MasculineSingularDualPlural
Nominativekakhtaḥ kakhtau kakhtāḥ
Vocativekakhta kakhtau kakhtāḥ
Accusativekakhtam kakhtau kakhtān
Instrumentalkakhtena kakhtābhyām kakhtaiḥ kakhtebhiḥ
Dativekakhtāya kakhtābhyām kakhtebhyaḥ
Ablativekakhtāt kakhtābhyām kakhtebhyaḥ
Genitivekakhtasya kakhtayoḥ kakhtānām
Locativekakhte kakhtayoḥ kakhteṣu

Compound kakhta -

Adverb -kakhtam -kakhtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria