Declension table of ?kakhitavya

Deva

NeuterSingularDualPlural
Nominativekakhitavyam kakhitavye kakhitavyāni
Vocativekakhitavya kakhitavye kakhitavyāni
Accusativekakhitavyam kakhitavye kakhitavyāni
Instrumentalkakhitavyena kakhitavyābhyām kakhitavyaiḥ
Dativekakhitavyāya kakhitavyābhyām kakhitavyebhyaḥ
Ablativekakhitavyāt kakhitavyābhyām kakhitavyebhyaḥ
Genitivekakhitavyasya kakhitavyayoḥ kakhitavyānām
Locativekakhitavye kakhitavyayoḥ kakhitavyeṣu

Compound kakhitavya -

Adverb -kakhitavyam -kakhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria