Declension table of ?kakhiṣyat

Deva

NeuterSingularDualPlural
Nominativekakhiṣyat kakhiṣyantī kakhiṣyatī kakhiṣyanti
Vocativekakhiṣyat kakhiṣyantī kakhiṣyatī kakhiṣyanti
Accusativekakhiṣyat kakhiṣyantī kakhiṣyatī kakhiṣyanti
Instrumentalkakhiṣyatā kakhiṣyadbhyām kakhiṣyadbhiḥ
Dativekakhiṣyate kakhiṣyadbhyām kakhiṣyadbhyaḥ
Ablativekakhiṣyataḥ kakhiṣyadbhyām kakhiṣyadbhyaḥ
Genitivekakhiṣyataḥ kakhiṣyatoḥ kakhiṣyatām
Locativekakhiṣyati kakhiṣyatoḥ kakhiṣyatsu

Adverb -kakhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria