Declension table of ?kakhiṣyat

Deva

MasculineSingularDualPlural
Nominativekakhiṣyan kakhiṣyantau kakhiṣyantaḥ
Vocativekakhiṣyan kakhiṣyantau kakhiṣyantaḥ
Accusativekakhiṣyantam kakhiṣyantau kakhiṣyataḥ
Instrumentalkakhiṣyatā kakhiṣyadbhyām kakhiṣyadbhiḥ
Dativekakhiṣyate kakhiṣyadbhyām kakhiṣyadbhyaḥ
Ablativekakhiṣyataḥ kakhiṣyadbhyām kakhiṣyadbhyaḥ
Genitivekakhiṣyataḥ kakhiṣyatoḥ kakhiṣyatām
Locativekakhiṣyati kakhiṣyatoḥ kakhiṣyatsu

Compound kakhiṣyat -

Adverb -kakhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria