Declension table of ?kakhiṣyantī

Deva

FeminineSingularDualPlural
Nominativekakhiṣyantī kakhiṣyantyau kakhiṣyantyaḥ
Vocativekakhiṣyanti kakhiṣyantyau kakhiṣyantyaḥ
Accusativekakhiṣyantīm kakhiṣyantyau kakhiṣyantīḥ
Instrumentalkakhiṣyantyā kakhiṣyantībhyām kakhiṣyantībhiḥ
Dativekakhiṣyantyai kakhiṣyantībhyām kakhiṣyantībhyaḥ
Ablativekakhiṣyantyāḥ kakhiṣyantībhyām kakhiṣyantībhyaḥ
Genitivekakhiṣyantyāḥ kakhiṣyantyoḥ kakhiṣyantīnām
Locativekakhiṣyantyām kakhiṣyantyoḥ kakhiṣyantīṣu

Compound kakhiṣyanti - kakhiṣyantī -

Adverb -kakhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria