Declension table of ?kakhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekakhiṣyamāṇā kakhiṣyamāṇe kakhiṣyamāṇāḥ
Vocativekakhiṣyamāṇe kakhiṣyamāṇe kakhiṣyamāṇāḥ
Accusativekakhiṣyamāṇām kakhiṣyamāṇe kakhiṣyamāṇāḥ
Instrumentalkakhiṣyamāṇayā kakhiṣyamāṇābhyām kakhiṣyamāṇābhiḥ
Dativekakhiṣyamāṇāyai kakhiṣyamāṇābhyām kakhiṣyamāṇābhyaḥ
Ablativekakhiṣyamāṇāyāḥ kakhiṣyamāṇābhyām kakhiṣyamāṇābhyaḥ
Genitivekakhiṣyamāṇāyāḥ kakhiṣyamāṇayoḥ kakhiṣyamāṇānām
Locativekakhiṣyamāṇāyām kakhiṣyamāṇayoḥ kakhiṣyamāṇāsu

Adverb -kakhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria