Declension table of ?kakhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekakhiṣyamāṇam kakhiṣyamāṇe kakhiṣyamāṇāni
Vocativekakhiṣyamāṇa kakhiṣyamāṇe kakhiṣyamāṇāni
Accusativekakhiṣyamāṇam kakhiṣyamāṇe kakhiṣyamāṇāni
Instrumentalkakhiṣyamāṇena kakhiṣyamāṇābhyām kakhiṣyamāṇaiḥ
Dativekakhiṣyamāṇāya kakhiṣyamāṇābhyām kakhiṣyamāṇebhyaḥ
Ablativekakhiṣyamāṇāt kakhiṣyamāṇābhyām kakhiṣyamāṇebhyaḥ
Genitivekakhiṣyamāṇasya kakhiṣyamāṇayoḥ kakhiṣyamāṇānām
Locativekakhiṣyamāṇe kakhiṣyamāṇayoḥ kakhiṣyamāṇeṣu

Compound kakhiṣyamāṇa -

Adverb -kakhiṣyamāṇam -kakhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria