Declension table of ?kakhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekakhiṣyamāṇaḥ kakhiṣyamāṇau kakhiṣyamāṇāḥ
Vocativekakhiṣyamāṇa kakhiṣyamāṇau kakhiṣyamāṇāḥ
Accusativekakhiṣyamāṇam kakhiṣyamāṇau kakhiṣyamāṇān
Instrumentalkakhiṣyamāṇena kakhiṣyamāṇābhyām kakhiṣyamāṇaiḥ kakhiṣyamāṇebhiḥ
Dativekakhiṣyamāṇāya kakhiṣyamāṇābhyām kakhiṣyamāṇebhyaḥ
Ablativekakhiṣyamāṇāt kakhiṣyamāṇābhyām kakhiṣyamāṇebhyaḥ
Genitivekakhiṣyamāṇasya kakhiṣyamāṇayoḥ kakhiṣyamāṇānām
Locativekakhiṣyamāṇe kakhiṣyamāṇayoḥ kakhiṣyamāṇeṣu

Compound kakhiṣyamāṇa -

Adverb -kakhiṣyamāṇam -kakhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria