Declension table of ?kakhat

Deva

NeuterSingularDualPlural
Nominativekakhat kakhantī kakhatī kakhanti
Vocativekakhat kakhantī kakhatī kakhanti
Accusativekakhat kakhantī kakhatī kakhanti
Instrumentalkakhatā kakhadbhyām kakhadbhiḥ
Dativekakhate kakhadbhyām kakhadbhyaḥ
Ablativekakhataḥ kakhadbhyām kakhadbhyaḥ
Genitivekakhataḥ kakhatoḥ kakhatām
Locativekakhati kakhatoḥ kakhatsu

Adverb -kakhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria