Declension table of ?kajantī

Deva

FeminineSingularDualPlural
Nominativekajantī kajantyau kajantyaḥ
Vocativekajanti kajantyau kajantyaḥ
Accusativekajantīm kajantyau kajantīḥ
Instrumentalkajantyā kajantībhyām kajantībhiḥ
Dativekajantyai kajantībhyām kajantībhyaḥ
Ablativekajantyāḥ kajantībhyām kajantībhyaḥ
Genitivekajantyāḥ kajantyoḥ kajantīnām
Locativekajantyām kajantyoḥ kajantīṣu

Compound kajanti - kajantī -

Adverb -kajanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria