सुबन्तावली ?कैतवापह्नुति

Roma

स्त्रीएकद्विबहु
प्रथमाकैतवापह्नुतिः कैतवापह्नुती कैतवापह्नुतयः
सम्बोधनम्कैतवापह्नुते कैतवापह्नुती कैतवापह्नुतयः
द्वितीयाकैतवापह्नुतिम् कैतवापह्नुती कैतवापह्नुतीः
तृतीयाकैतवापह्नुत्या कैतवापह्नुतिभ्याम् कैतवापह्नुतिभिः
चतुर्थीकैतवापह्नुत्यै कैतवापह्नुतये कैतवापह्नुतिभ्याम् कैतवापह्नुतिभ्यः
पञ्चमीकैतवापह्नुत्याः कैतवापह्नुतेः कैतवापह्नुतिभ्याम् कैतवापह्नुतिभ्यः
षष्ठीकैतवापह्नुत्याः कैतवापह्नुतेः कैतवापह्नुत्योः कैतवापह्नुतीनाम्
सप्तमीकैतवापह्नुत्याम् कैतवापह्नुतौ कैतवापह्नुत्योः कैतवापह्नुतिषु

समास कैतवापह्नुति

अव्यय ॰कैतवापह्नुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria