Declension table of ?kagiṣyat

Deva

NeuterSingularDualPlural
Nominativekagiṣyat kagiṣyantī kagiṣyatī kagiṣyanti
Vocativekagiṣyat kagiṣyantī kagiṣyatī kagiṣyanti
Accusativekagiṣyat kagiṣyantī kagiṣyatī kagiṣyanti
Instrumentalkagiṣyatā kagiṣyadbhyām kagiṣyadbhiḥ
Dativekagiṣyate kagiṣyadbhyām kagiṣyadbhyaḥ
Ablativekagiṣyataḥ kagiṣyadbhyām kagiṣyadbhyaḥ
Genitivekagiṣyataḥ kagiṣyatoḥ kagiṣyatām
Locativekagiṣyati kagiṣyatoḥ kagiṣyatsu

Adverb -kagiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria