Declension table of ?kagiṣyantī

Deva

FeminineSingularDualPlural
Nominativekagiṣyantī kagiṣyantyau kagiṣyantyaḥ
Vocativekagiṣyanti kagiṣyantyau kagiṣyantyaḥ
Accusativekagiṣyantīm kagiṣyantyau kagiṣyantīḥ
Instrumentalkagiṣyantyā kagiṣyantībhyām kagiṣyantībhiḥ
Dativekagiṣyantyai kagiṣyantībhyām kagiṣyantībhyaḥ
Ablativekagiṣyantyāḥ kagiṣyantībhyām kagiṣyantībhyaḥ
Genitivekagiṣyantyāḥ kagiṣyantyoḥ kagiṣyantīnām
Locativekagiṣyantyām kagiṣyantyoḥ kagiṣyantīṣu

Compound kagiṣyanti - kagiṣyantī -

Adverb -kagiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria