Declension table of ?kagiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekagiṣyamāṇaḥ kagiṣyamāṇau kagiṣyamāṇāḥ
Vocativekagiṣyamāṇa kagiṣyamāṇau kagiṣyamāṇāḥ
Accusativekagiṣyamāṇam kagiṣyamāṇau kagiṣyamāṇān
Instrumentalkagiṣyamāṇena kagiṣyamāṇābhyām kagiṣyamāṇaiḥ kagiṣyamāṇebhiḥ
Dativekagiṣyamāṇāya kagiṣyamāṇābhyām kagiṣyamāṇebhyaḥ
Ablativekagiṣyamāṇāt kagiṣyamāṇābhyām kagiṣyamāṇebhyaḥ
Genitivekagiṣyamāṇasya kagiṣyamāṇayoḥ kagiṣyamāṇānām
Locativekagiṣyamāṇe kagiṣyamāṇayoḥ kagiṣyamāṇeṣu

Compound kagiṣyamāṇa -

Adverb -kagiṣyamāṇam -kagiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria