सुबन्तावली ?कङ्कणभूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाकङ्कणभूषणम् कङ्कणभूषणे कङ्कणभूषणानि
सम्बोधनम्कङ्कणभूषण कङ्कणभूषणे कङ्कणभूषणानि
द्वितीयाकङ्कणभूषणम् कङ्कणभूषणे कङ्कणभूषणानि
तृतीयाकङ्कणभूषणेन कङ्कणभूषणाभ्याम् कङ्कणभूषणैः
चतुर्थीकङ्कणभूषणाय कङ्कणभूषणाभ्याम् कङ्कणभूषणेभ्यः
पञ्चमीकङ्कणभूषणात् कङ्कणभूषणाभ्याम् कङ्कणभूषणेभ्यः
षष्ठीकङ्कणभूषणस्य कङ्कणभूषणयोः कङ्कणभूषणानाम्
सप्तमीकङ्कणभूषणे कङ्कणभूषणयोः कङ्कणभूषणेषु

समास कङ्कणभूषण

अव्यय ॰कङ्कणभूषणम् ॰कङ्कणभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria