Declension table of ?kadarthayitavya

Deva

NeuterSingularDualPlural
Nominativekadarthayitavyam kadarthayitavye kadarthayitavyāni
Vocativekadarthayitavya kadarthayitavye kadarthayitavyāni
Accusativekadarthayitavyam kadarthayitavye kadarthayitavyāni
Instrumentalkadarthayitavyena kadarthayitavyābhyām kadarthayitavyaiḥ
Dativekadarthayitavyāya kadarthayitavyābhyām kadarthayitavyebhyaḥ
Ablativekadarthayitavyāt kadarthayitavyābhyām kadarthayitavyebhyaḥ
Genitivekadarthayitavyasya kadarthayitavyayoḥ kadarthayitavyānām
Locativekadarthayitavye kadarthayitavyayoḥ kadarthayitavyeṣu

Compound kadarthayitavya -

Adverb -kadarthayitavyam -kadarthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria