Declension table of ?kadarthayiṣyat

Deva

MasculineSingularDualPlural
Nominativekadarthayiṣyan kadarthayiṣyantau kadarthayiṣyantaḥ
Vocativekadarthayiṣyan kadarthayiṣyantau kadarthayiṣyantaḥ
Accusativekadarthayiṣyantam kadarthayiṣyantau kadarthayiṣyataḥ
Instrumentalkadarthayiṣyatā kadarthayiṣyadbhyām kadarthayiṣyadbhiḥ
Dativekadarthayiṣyate kadarthayiṣyadbhyām kadarthayiṣyadbhyaḥ
Ablativekadarthayiṣyataḥ kadarthayiṣyadbhyām kadarthayiṣyadbhyaḥ
Genitivekadarthayiṣyataḥ kadarthayiṣyatoḥ kadarthayiṣyatām
Locativekadarthayiṣyati kadarthayiṣyatoḥ kadarthayiṣyatsu

Compound kadarthayiṣyat -

Adverb -kadarthayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria