सुबन्तावली ?कच्छपक

Roma

पुमान्एकद्विबहु
प्रथमाकच्छपकः कच्छपकौ कच्छपकाः
सम्बोधनम्कच्छपक कच्छपकौ कच्छपकाः
द्वितीयाकच्छपकम् कच्छपकौ कच्छपकान्
तृतीयाकच्छपकेन कच्छपकाभ्याम् कच्छपकैः कच्छपकेभिः
चतुर्थीकच्छपकाय कच्छपकाभ्याम् कच्छपकेभ्यः
पञ्चमीकच्छपकात् कच्छपकाभ्याम् कच्छपकेभ्यः
षष्ठीकच्छपकस्य कच्छपकयोः कच्छपकानाम्
सप्तमीकच्छपके कच्छपकयोः कच्छपकेषु

समास कच्छपक

अव्यय ॰कच्छपकम् ॰कच्छपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria