सुबन्तावली ?काञ्चनाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाकाञ्चनाचार्यः काञ्चनाचार्यौ काञ्चनाचार्याः
सम्बोधनम्काञ्चनाचार्य काञ्चनाचार्यौ काञ्चनाचार्याः
द्वितीयाकाञ्चनाचार्यम् काञ्चनाचार्यौ काञ्चनाचार्यान्
तृतीयाकाञ्चनाचार्येण काञ्चनाचार्याभ्याम् काञ्चनाचार्यैः काञ्चनाचार्येभिः
चतुर्थीकाञ्चनाचार्याय काञ्चनाचार्याभ्याम् काञ्चनाचार्येभ्यः
पञ्चमीकाञ्चनाचार्यात् काञ्चनाचार्याभ्याम् काञ्चनाचार्येभ्यः
षष्ठीकाञ्चनाचार्यस्य काञ्चनाचार्ययोः काञ्चनाचार्याणाम्
सप्तमीकाञ्चनाचार्ये काञ्चनाचार्ययोः काञ्चनाचार्येषु

समास काञ्चनाचार्य

अव्यय ॰काञ्चनाचार्यम् ॰काञ्चनाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria