Declension table of ?kāstavat

Deva

NeuterSingularDualPlural
Nominativekāstavat kāstavantī kāstavatī kāstavanti
Vocativekāstavat kāstavantī kāstavatī kāstavanti
Accusativekāstavat kāstavantī kāstavatī kāstavanti
Instrumentalkāstavatā kāstavadbhyām kāstavadbhiḥ
Dativekāstavate kāstavadbhyām kāstavadbhyaḥ
Ablativekāstavataḥ kāstavadbhyām kāstavadbhyaḥ
Genitivekāstavataḥ kāstavatoḥ kāstavatām
Locativekāstavati kāstavatoḥ kāstavatsu

Adverb -kāstavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria