Declension table of ?kāsita

Deva

MasculineSingularDualPlural
Nominativekāsitaḥ kāsitau kāsitāḥ
Vocativekāsita kāsitau kāsitāḥ
Accusativekāsitam kāsitau kāsitān
Instrumentalkāsitena kāsitābhyām kāsitaiḥ kāsitebhiḥ
Dativekāsitāya kāsitābhyām kāsitebhyaḥ
Ablativekāsitāt kāsitābhyām kāsitebhyaḥ
Genitivekāsitasya kāsitayoḥ kāsitānām
Locativekāsite kāsitayoḥ kāsiteṣu

Compound kāsita -

Adverb -kāsitam -kāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria