Declension table of ?kālakaṇṭhī

Deva

FeminineSingularDualPlural
Nominativekālakaṇṭhī kālakaṇṭhyau kālakaṇṭhyaḥ
Vocativekālakaṇṭhi kālakaṇṭhyau kālakaṇṭhyaḥ
Accusativekālakaṇṭhīm kālakaṇṭhyau kālakaṇṭhīḥ
Instrumentalkālakaṇṭhyā kālakaṇṭhībhyām kālakaṇṭhībhiḥ
Dativekālakaṇṭhyai kālakaṇṭhībhyām kālakaṇṭhībhyaḥ
Ablativekālakaṇṭhyāḥ kālakaṇṭhībhyām kālakaṇṭhībhyaḥ
Genitivekālakaṇṭhyāḥ kālakaṇṭhyoḥ kālakaṇṭhīnām
Locativekālakaṇṭhyām kālakaṇṭhyoḥ kālakaṇṭhīṣu

Compound kālakaṇṭhi - kālakaṇṭhī -

Adverb -kālakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria