Declension table of ?kālakṣepārhā

Deva

FeminineSingularDualPlural
Nominativekālakṣepārhā kālakṣepārhe kālakṣepārhāḥ
Vocativekālakṣepārhe kālakṣepārhe kālakṣepārhāḥ
Accusativekālakṣepārhām kālakṣepārhe kālakṣepārhāḥ
Instrumentalkālakṣepārhayā kālakṣepārhābhyām kālakṣepārhābhiḥ
Dativekālakṣepārhāyai kālakṣepārhābhyām kālakṣepārhābhyaḥ
Ablativekālakṣepārhāyāḥ kālakṣepārhābhyām kālakṣepārhābhyaḥ
Genitivekālakṣepārhāyāḥ kālakṣepārhayoḥ kālakṣepārhāṇām
Locativekālakṣepārhāyām kālakṣepārhayoḥ kālakṣepārhāsu

Adverb -kālakṣepārham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria