Declension table of ?kāgya

Deva

NeuterSingularDualPlural
Nominativekāgyam kāgye kāgyāni
Vocativekāgya kāgye kāgyāni
Accusativekāgyam kāgye kāgyāni
Instrumentalkāgyena kāgyābhyām kāgyaiḥ
Dativekāgyāya kāgyābhyām kāgyebhyaḥ
Ablativekāgyāt kāgyābhyām kāgyebhyaḥ
Genitivekāgyasya kāgyayoḥ kāgyānām
Locativekāgye kāgyayoḥ kāgyeṣu

Compound kāgya -

Adverb -kāgyam -kāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria