Declension table of ?kāṅkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekāṅkṣyamāṇaḥ kāṅkṣyamāṇau kāṅkṣyamāṇāḥ
Vocativekāṅkṣyamāṇa kāṅkṣyamāṇau kāṅkṣyamāṇāḥ
Accusativekāṅkṣyamāṇam kāṅkṣyamāṇau kāṅkṣyamāṇān
Instrumentalkāṅkṣyamāṇena kāṅkṣyamāṇābhyām kāṅkṣyamāṇaiḥ kāṅkṣyamāṇebhiḥ
Dativekāṅkṣyamāṇāya kāṅkṣyamāṇābhyām kāṅkṣyamāṇebhyaḥ
Ablativekāṅkṣyamāṇāt kāṅkṣyamāṇābhyām kāṅkṣyamāṇebhyaḥ
Genitivekāṅkṣyamāṇasya kāṅkṣyamāṇayoḥ kāṅkṣyamāṇānām
Locativekāṅkṣyamāṇe kāṅkṣyamāṇayoḥ kāṅkṣyamāṇeṣu

Compound kāṅkṣyamāṇa -

Adverb -kāṅkṣyamāṇam -kāṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria