Declension table of ?kāṅkṣya

Deva

MasculineSingularDualPlural
Nominativekāṅkṣyaḥ kāṅkṣyau kāṅkṣyāḥ
Vocativekāṅkṣya kāṅkṣyau kāṅkṣyāḥ
Accusativekāṅkṣyam kāṅkṣyau kāṅkṣyān
Instrumentalkāṅkṣyeṇa kāṅkṣyābhyām kāṅkṣyaiḥ kāṅkṣyebhiḥ
Dativekāṅkṣyāya kāṅkṣyābhyām kāṅkṣyebhyaḥ
Ablativekāṅkṣyāt kāṅkṣyābhyām kāṅkṣyebhyaḥ
Genitivekāṅkṣyasya kāṅkṣyayoḥ kāṅkṣyāṇām
Locativekāṅkṣye kāṅkṣyayoḥ kāṅkṣyeṣu

Compound kāṅkṣya -

Adverb -kāṅkṣyam -kāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria