Declension table of ?kāṅkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣiṣyamāṇā kāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇāḥ
Vocativekāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇāḥ
Accusativekāṅkṣiṣyamāṇām kāṅkṣiṣyamāṇe kāṅkṣiṣyamāṇāḥ
Instrumentalkāṅkṣiṣyamāṇayā kāṅkṣiṣyamāṇābhyām kāṅkṣiṣyamāṇābhiḥ
Dativekāṅkṣiṣyamāṇāyai kāṅkṣiṣyamāṇābhyām kāṅkṣiṣyamāṇābhyaḥ
Ablativekāṅkṣiṣyamāṇāyāḥ kāṅkṣiṣyamāṇābhyām kāṅkṣiṣyamāṇābhyaḥ
Genitivekāṅkṣiṣyamāṇāyāḥ kāṅkṣiṣyamāṇayoḥ kāṅkṣiṣyamāṇānām
Locativekāṅkṣiṣyamāṇāyām kāṅkṣiṣyamāṇayoḥ kāṅkṣiṣyamāṇāsu

Adverb -kāṅkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria