Declension table of ?kāṇādā

Deva

FeminineSingularDualPlural
Nominativekāṇādā kāṇāde kāṇādāḥ
Vocativekāṇāde kāṇāde kāṇādāḥ
Accusativekāṇādām kāṇāde kāṇādāḥ
Instrumentalkāṇādayā kāṇādābhyām kāṇādābhiḥ
Dativekāṇādāyai kāṇādābhyām kāṇādābhyaḥ
Ablativekāṇādāyāḥ kāṇādābhyām kāṇādābhyaḥ
Genitivekāṇādāyāḥ kāṇādayoḥ kāṇādānām
Locativekāṇādāyām kāṇādayoḥ kāṇādāsu

Adverb -kāṇādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria