सुबन्तावली ?काण्डपटक

Roma

पुमान्एकद्विबहु
प्रथमाकाण्डपटकः काण्डपटकौ काण्डपटकाः
सम्बोधनम्काण्डपटक काण्डपटकौ काण्डपटकाः
द्वितीयाकाण्डपटकम् काण्डपटकौ काण्डपटकान्
तृतीयाकाण्डपटकेन काण्डपटकाभ्याम् काण्डपटकैः काण्डपटकेभिः
चतुर्थीकाण्डपटकाय काण्डपटकाभ्याम् काण्डपटकेभ्यः
पञ्चमीकाण्डपटकात् काण्डपटकाभ्याम् काण्डपटकेभ्यः
षष्ठीकाण्डपटकस्य काण्डपटकयोः काण्डपटकानाम्
सप्तमीकाण्डपटके काण्डपटकयोः काण्डपटकेषु

समास काण्डपटक

अव्यय ॰काण्डपटकम् ॰काण्डपटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria