Declension table of ?kaṣamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṣamāṇaḥ kaṣamāṇau kaṣamāṇāḥ
Vocativekaṣamāṇa kaṣamāṇau kaṣamāṇāḥ
Accusativekaṣamāṇam kaṣamāṇau kaṣamāṇān
Instrumentalkaṣamāṇena kaṣamāṇābhyām kaṣamāṇaiḥ kaṣamāṇebhiḥ
Dativekaṣamāṇāya kaṣamāṇābhyām kaṣamāṇebhyaḥ
Ablativekaṣamāṇāt kaṣamāṇābhyām kaṣamāṇebhyaḥ
Genitivekaṣamāṇasya kaṣamāṇayoḥ kaṣamāṇānām
Locativekaṣamāṇe kaṣamāṇayoḥ kaṣamāṇeṣu

Compound kaṣamāṇa -

Adverb -kaṣamāṇam -kaṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria