Declension table of ?kaṇṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṇṭhiṣyamāṇam kaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇāni
Vocativekaṇṭhiṣyamāṇa kaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇāni
Accusativekaṇṭhiṣyamāṇam kaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇāni
Instrumentalkaṇṭhiṣyamāṇena kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇaiḥ
Dativekaṇṭhiṣyamāṇāya kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇebhyaḥ
Ablativekaṇṭhiṣyamāṇāt kaṇṭhiṣyamāṇābhyām kaṇṭhiṣyamāṇebhyaḥ
Genitivekaṇṭhiṣyamāṇasya kaṇṭhiṣyamāṇayoḥ kaṇṭhiṣyamāṇānām
Locativekaṇṭhiṣyamāṇe kaṇṭhiṣyamāṇayoḥ kaṇṭhiṣyamāṇeṣu

Compound kaṇṭhiṣyamāṇa -

Adverb -kaṇṭhiṣyamāṇam -kaṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria