Declension table of ?kaṇṭhayiṣyat

Deva

NeuterSingularDualPlural
Nominativekaṇṭhayiṣyat kaṇṭhayiṣyantī kaṇṭhayiṣyatī kaṇṭhayiṣyanti
Vocativekaṇṭhayiṣyat kaṇṭhayiṣyantī kaṇṭhayiṣyatī kaṇṭhayiṣyanti
Accusativekaṇṭhayiṣyat kaṇṭhayiṣyantī kaṇṭhayiṣyatī kaṇṭhayiṣyanti
Instrumentalkaṇṭhayiṣyatā kaṇṭhayiṣyadbhyām kaṇṭhayiṣyadbhiḥ
Dativekaṇṭhayiṣyate kaṇṭhayiṣyadbhyām kaṇṭhayiṣyadbhyaḥ
Ablativekaṇṭhayiṣyataḥ kaṇṭhayiṣyadbhyām kaṇṭhayiṣyadbhyaḥ
Genitivekaṇṭhayiṣyataḥ kaṇṭhayiṣyatoḥ kaṇṭhayiṣyatām
Locativekaṇṭhayiṣyati kaṇṭhayiṣyatoḥ kaṇṭhayiṣyatsu

Adverb -kaṇṭhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria