सुबन्तावली ?कण्ठतलासिका

Roma

स्त्रीएकद्विबहु
प्रथमाकण्ठतलासिका कण्ठतलासिके कण्ठतलासिकाः
सम्बोधनम्कण्ठतलासिके कण्ठतलासिके कण्ठतलासिकाः
द्वितीयाकण्ठतलासिकाम् कण्ठतलासिके कण्ठतलासिकाः
तृतीयाकण्ठतलासिकया कण्ठतलासिकाभ्याम् कण्ठतलासिकाभिः
चतुर्थीकण्ठतलासिकायै कण्ठतलासिकाभ्याम् कण्ठतलासिकाभ्यः
पञ्चमीकण्ठतलासिकायाः कण्ठतलासिकाभ्याम् कण्ठतलासिकाभ्यः
षष्ठीकण्ठतलासिकायाः कण्ठतलासिकयोः कण्ठतलासिकानाम्
सप्तमीकण्ठतलासिकायाम् कण्ठतलासिकयोः कण्ठतलासिकासु

अव्यय ॰कण्ठतलासिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria